कूटक শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
कूटकः
कूटकौ
कूटकाः
সম্বোধন
कूटक
कूटकौ
कूटकाः
দ্বিতীয়া
कूटकम्
कूटकौ
कूटकान्
তৃতীয়া
कूटकेन
कूटकाभ्याम्
कूटकैः
চতুৰ্থী
कूटकाय
कूटकाभ्याम्
कूटकेभ्यः
পঞ্চমী
कूटकात् / कूटकाद्
कूटकाभ्याम्
कूटकेभ्यः
ষষ্ঠী
कूटकस्य
कूटकयोः
कूटकानाम्
সপ্তমী
कूटके
कूटकयोः
कूटकेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
कूटकः
कूटकौ
कूटकाः
সম্বোধন
कूटक
कूटकौ
कूटकाः
দ্বিতীয়া
कूटकम्
कूटकौ
कूटकान्
তৃতীয়া
कूटकेन
कूटकाभ्याम्
कूटकैः
চতুৰ্থী
कूटकाय
कूटकाभ्याम्
कूटकेभ्यः
পঞ্চমী
कूटकात् / कूटकाद्
कूटकाभ्याम्
कूटकेभ्यः
ষষ্ঠী
कूटकस्य
कूटकयोः
कूटकानाम्
সপ্তমী
कूटके
कूटकयोः
कूटकेषु


অন্য