कूजित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कूजितः
कूजितौ
कूजिताः
സംബോധന
कूजित
कूजितौ
कूजिताः
ദ്വിതീയാ
कूजितम्
कूजितौ
कूजितान्
തൃതീയാ
कूजितेन
कूजिताभ्याम्
कूजितैः
ചതുർഥീ
कूजिताय
कूजिताभ्याम्
कूजितेभ्यः
പഞ്ചമീ
कूजितात् / कूजिताद्
कूजिताभ्याम्
कूजितेभ्यः
ഷഷ്ഠീ
कूजितस्य
कूजितयोः
कूजितानाम्
സപ്തമീ
कूजिते
कूजितयोः
कूजितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कूजितः
कूजितौ
कूजिताः
സംബോധന
कूजित
कूजितौ
कूजिताः
ദ്വിതീയാ
कूजितम्
कूजितौ
कूजितान्
തൃതീയാ
कूजितेन
कूजिताभ्याम्
कूजितैः
ചതുർഥീ
कूजिताय
कूजिताभ्याम्
कूजितेभ्यः
പഞ്ചമീ
कूजितात् / कूजिताद्
कूजिताभ्याम्
कूजितेभ्यः
ഷഷ്ഠീ
कूजितस्य
कूजितयोः
कूजितानाम्
സപ്തമീ
कूजिते
कूजितयोः
कूजितेषु


മറ്റുള്ളവ