कूजित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कूजितः
कूजितौ
कूजिताः
સંબોધન
कूजित
कूजितौ
कूजिताः
દ્વિતીયા
कूजितम्
कूजितौ
कूजितान्
તૃતીયા
कूजितेन
कूजिताभ्याम्
कूजितैः
ચતુર્થી
कूजिताय
कूजिताभ्याम्
कूजितेभ्यः
પંચમી
कूजितात् / कूजिताद्
कूजिताभ्याम्
कूजितेभ्यः
ષષ્ઠી
कूजितस्य
कूजितयोः
कूजितानाम्
સપ્તમી
कूजिते
कूजितयोः
कूजितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कूजितः
कूजितौ
कूजिताः
સંબોધન
कूजित
कूजितौ
कूजिताः
દ્વિતીયા
कूजितम्
कूजितौ
कूजितान्
તૃતીયા
कूजितेन
कूजिताभ्याम्
कूजितैः
ચતુર્થી
कूजिताय
कूजिताभ्याम्
कूजितेभ्यः
પંચમી
कूजितात् / कूजिताद्
कूजिताभ्याम्
कूजितेभ्यः
ષષ્ઠી
कूजितस्य
कूजितयोः
कूजितानाम्
સપ્તમી
कूजिते
कूजितयोः
कूजितेषु


અન્ય