कूजित শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
कूजितः
कूजितौ
कूजिताः
সম্বোধন
कूजित
कूजितौ
कूजिताः
দ্বিতীয়া
कूजितम्
कूजितौ
कूजितान्
তৃতীয়া
कूजितेन
कूजिताभ्याम्
कूजितैः
চতুৰ্থী
कूजिताय
कूजिताभ्याम्
कूजितेभ्यः
পঞ্চমী
कूजितात् / कूजिताद्
कूजिताभ्याम्
कूजितेभ्यः
ষষ্ঠী
कूजितस्य
कूजितयोः
कूजितानाम्
সপ্তমী
कूजिते
कूजितयोः
कूजितेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
कूजितः
कूजितौ
कूजिताः
সম্বোধন
कूजित
कूजितौ
कूजिताः
দ্বিতীয়া
कूजितम्
कूजितौ
कूजितान्
তৃতীয়া
कूजितेन
कूजिताभ्याम्
कूजितैः
চতুৰ্থী
कूजिताय
कूजिताभ्याम्
कूजितेभ्यः
পঞ্চমী
कूजितात् / कूजिताद्
कूजिताभ्याम्
कूजितेभ्यः
ষষ্ঠী
कूजितस्य
कूजितयोः
कूजितानाम्
সপ্তমী
कूजिते
कूजितयोः
कूजितेषु


অন্য