कूज ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कूजः
कूजौ
कूजाः
സംബോധന
कूज
कूजौ
कूजाः
ദ്വിതീയാ
कूजम्
कूजौ
कूजान्
തൃതീയാ
कूजेन
कूजाभ्याम्
कूजैः
ചതുർഥീ
कूजाय
कूजाभ्याम्
कूजेभ्यः
പഞ്ചമീ
कूजात् / कूजाद्
कूजाभ्याम्
कूजेभ्यः
ഷഷ്ഠീ
कूजस्य
कूजयोः
कूजानाम्
സപ്തമീ
कूजे
कूजयोः
कूजेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कूजः
कूजौ
कूजाः
സംബോധന
कूज
कूजौ
कूजाः
ദ്വിതീയാ
कूजम्
कूजौ
कूजान्
തൃതീയാ
कूजेन
कूजाभ्याम्
कूजैः
ചതുർഥീ
कूजाय
कूजाभ्याम्
कूजेभ्यः
പഞ്ചമീ
कूजात् / कूजाद्
कूजाभ्याम्
कूजेभ्यः
ഷഷ്ഠീ
कूजस्य
कूजयोः
कूजानाम्
സപ്തമീ
कूजे
कूजयोः
कूजेषु


മറ്റുള്ളവ