कूज શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कूजः
कूजौ
कूजाः
સંબોધન
कूज
कूजौ
कूजाः
દ્વિતીયા
कूजम्
कूजौ
कूजान्
તૃતીયા
कूजेन
कूजाभ्याम्
कूजैः
ચતુર્થી
कूजाय
कूजाभ्याम्
कूजेभ्यः
પંચમી
कूजात् / कूजाद्
कूजाभ्याम्
कूजेभ्यः
ષષ્ઠી
कूजस्य
कूजयोः
कूजानाम्
સપ્તમી
कूजे
कूजयोः
कूजेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कूजः
कूजौ
कूजाः
સંબોધન
कूज
कूजौ
कूजाः
દ્વિતીયા
कूजम्
कूजौ
कूजान्
તૃતીયા
कूजेन
कूजाभ्याम्
कूजैः
ચતુર્થી
कूजाय
कूजाभ्याम्
कूजेभ्यः
પંચમી
कूजात् / कूजाद्
कूजाभ्याम्
कूजेभ्यः
ષષ્ઠી
कूजस्य
कूजयोः
कूजानाम्
સપ્તમી
कूजे
कूजयोः
कूजेषु


અન્ય