कूज শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
कूजः
कूजौ
कूजाः
সম্বোধন
कूज
कूजौ
कूजाः
দ্বিতীয়া
कूजम्
कूजौ
कूजान्
তৃতীয়া
कूजेन
कूजाभ्याम्
कूजैः
চতুৰ্থী
कूजाय
कूजाभ्याम्
कूजेभ्यः
পঞ্চমী
कूजात् / कूजाद्
कूजाभ्याम्
कूजेभ्यः
ষষ্ঠী
कूजस्य
कूजयोः
कूजानाम्
সপ্তমী
कूजे
कूजयोः
कूजेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
कूजः
कूजौ
कूजाः
সম্বোধন
कूज
कूजौ
कूजाः
দ্বিতীয়া
कूजम्
कूजौ
कूजान्
তৃতীয়া
कूजेन
कूजाभ्याम्
कूजैः
চতুৰ্থী
कूजाय
कूजाभ्याम्
कूजेभ्यः
পঞ্চমী
कूजात् / कूजाद्
कूजाभ्याम्
कूजेभ्यः
ষষ্ঠী
कूजस्य
कूजयोः
कूजानाम्
সপ্তমী
कूजे
कूजयोः
कूजेषु


অন্য