कुहयितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कुहयितव्यः
कुहयितव्यौ
कुहयितव्याः
સંબોધન
कुहयितव्य
कुहयितव्यौ
कुहयितव्याः
દ્વિતીયા
कुहयितव्यम्
कुहयितव्यौ
कुहयितव्यान्
તૃતીયા
कुहयितव्येन
कुहयितव्याभ्याम्
कुहयितव्यैः
ચતુર્થી
कुहयितव्याय
कुहयितव्याभ्याम्
कुहयितव्येभ्यः
પંચમી
कुहयितव्यात् / कुहयितव्याद्
कुहयितव्याभ्याम्
कुहयितव्येभ्यः
ષષ્ઠી
कुहयितव्यस्य
कुहयितव्ययोः
कुहयितव्यानाम्
સપ્તમી
कुहयितव्ये
कुहयितव्ययोः
कुहयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कुहयितव्यः
कुहयितव्यौ
कुहयितव्याः
સંબોધન
कुहयितव्य
कुहयितव्यौ
कुहयितव्याः
દ્વિતીયા
कुहयितव्यम्
कुहयितव्यौ
कुहयितव्यान्
તૃતીયા
कुहयितव्येन
कुहयितव्याभ्याम्
कुहयितव्यैः
ચતુર્થી
कुहयितव्याय
कुहयितव्याभ्याम्
कुहयितव्येभ्यः
પંચમી
कुहयितव्यात् / कुहयितव्याद्
कुहयितव्याभ्याम्
कुहयितव्येभ्यः
ષષ્ઠી
कुहयितव्यस्य
कुहयितव्ययोः
कुहयितव्यानाम्
સપ્તમી
कुहयितव्ये
कुहयितव्ययोः
कुहयितव्येषु


અન્ય