कुस्म्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कुस्म्यः
कुस्म्यौ
कुस्म्याः
સંબોધન
कुस्म्य
कुस्म्यौ
कुस्म्याः
દ્વિતીયા
कुस्म्यम्
कुस्म्यौ
कुस्म्यान्
તૃતીયા
कुस्म्येन
कुस्म्याभ्याम्
कुस्म्यैः
ચતુર્થી
कुस्म्याय
कुस्म्याभ्याम्
कुस्म्येभ्यः
પંચમી
कुस्म्यात् / कुस्म्याद्
कुस्म्याभ्याम्
कुस्म्येभ्यः
ષષ્ઠી
कुस्म्यस्य
कुस्म्ययोः
कुस्म्यानाम्
સપ્તમી
कुस्म्ये
कुस्म्ययोः
कुस्म्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कुस्म्यः
कुस्म्यौ
कुस्म्याः
સંબોધન
कुस्म्य
कुस्म्यौ
कुस्म्याः
દ્વિતીયા
कुस्म्यम्
कुस्म्यौ
कुस्म्यान्
તૃતીયા
कुस्म्येन
कुस्म्याभ्याम्
कुस्म्यैः
ચતુર્થી
कुस्म्याय
कुस्म्याभ्याम्
कुस्म्येभ्यः
પંચમી
कुस्म्यात् / कुस्म्याद्
कुस्म्याभ्याम्
कुस्म्येभ्यः
ષષ્ઠી
कुस्म्यस्य
कुस्म्ययोः
कुस्म्यानाम्
સપ્તમી
कुस्म्ये
कुस्म्ययोः
कुस्म्येषु


અન્ય