कुस्मित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कुस्मितः
कुस्मितौ
कुस्मिताः
સંબોધન
कुस्मित
कुस्मितौ
कुस्मिताः
દ્વિતીયા
कुस्मितम्
कुस्मितौ
कुस्मितान्
તૃતીયા
कुस्मितेन
कुस्मिताभ्याम्
कुस्मितैः
ચતુર્થી
कुस्मिताय
कुस्मिताभ्याम्
कुस्मितेभ्यः
પંચમી
कुस्मितात् / कुस्मिताद्
कुस्मिताभ्याम्
कुस्मितेभ्यः
ષષ્ઠી
कुस्मितस्य
कुस्मितयोः
कुस्मितानाम्
સપ્તમી
कुस्मिते
कुस्मितयोः
कुस्मितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कुस्मितः
कुस्मितौ
कुस्मिताः
સંબોધન
कुस्मित
कुस्मितौ
कुस्मिताः
દ્વિતીયા
कुस्मितम्
कुस्मितौ
कुस्मितान्
તૃતીયા
कुस्मितेन
कुस्मिताभ्याम्
कुस्मितैः
ચતુર્થી
कुस्मिताय
कुस्मिताभ्याम्
कुस्मितेभ्यः
પંચમી
कुस्मितात् / कुस्मिताद्
कुस्मिताभ्याम्
कुस्मितेभ्यः
ષષ્ઠી
कुस्मितस्य
कुस्मितयोः
कुस्मितानाम्
સપ્તમી
कुस्मिते
कुस्मितयोः
कुस्मितेषु


અન્ય