कुसुम्भ ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कुसुम्भः
कुसुम्भौ
कुसुम्भाः
സംബോധന
कुसुम्भ
कुसुम्भौ
कुसुम्भाः
ദ്വിതീയാ
कुसुम्भम्
कुसुम्भौ
कुसुम्भान्
തൃതീയാ
कुसुम्भेन
कुसुम्भाभ्याम्
कुसुम्भैः
ചതുർഥീ
कुसुम्भाय
कुसुम्भाभ्याम्
कुसुम्भेभ्यः
പഞ്ചമീ
कुसुम्भात् / कुसुम्भाद्
कुसुम्भाभ्याम्
कुसुम्भेभ्यः
ഷഷ്ഠീ
कुसुम्भस्य
कुसुम्भयोः
कुसुम्भानाम्
സപ്തമീ
कुसुम्भे
कुसुम्भयोः
कुसुम्भेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कुसुम्भः
कुसुम्भौ
कुसुम्भाः
സംബോധന
कुसुम्भ
कुसुम्भौ
कुसुम्भाः
ദ്വിതീയാ
कुसुम्भम्
कुसुम्भौ
कुसुम्भान्
തൃതീയാ
कुसुम्भेन
कुसुम्भाभ्याम्
कुसुम्भैः
ചതുർഥീ
कुसुम्भाय
कुसुम्भाभ्याम्
कुसुम्भेभ्यः
പഞ്ചമീ
कुसुम्भात् / कुसुम्भाद्
कुसुम्भाभ्याम्
कुसुम्भेभ्यः
ഷഷ്ഠീ
कुसुम्भस्य
कुसुम्भयोः
कुसुम्भानाम्
സപ്തമീ
कुसुम्भे
कुसुम्भयोः
कुसुम्भेषु