कुसुम्भ શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कुसुम्भः
कुसुम्भौ
कुसुम्भाः
સંબોધન
कुसुम्भ
कुसुम्भौ
कुसुम्भाः
દ્વિતીયા
कुसुम्भम्
कुसुम्भौ
कुसुम्भान्
તૃતીયા
कुसुम्भेन
कुसुम्भाभ्याम्
कुसुम्भैः
ચતુર્થી
कुसुम्भाय
कुसुम्भाभ्याम्
कुसुम्भेभ्यः
પંચમી
कुसुम्भात् / कुसुम्भाद्
कुसुम्भाभ्याम्
कुसुम्भेभ्यः
ષષ્ઠી
कुसुम्भस्य
कुसुम्भयोः
कुसुम्भानाम्
સપ્તમી
कुसुम्भे
कुसुम्भयोः
कुसुम्भेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कुसुम्भः
कुसुम्भौ
कुसुम्भाः
સંબોધન
कुसुम्भ
कुसुम्भौ
कुसुम्भाः
દ્વિતીયા
कुसुम्भम्
कुसुम्भौ
कुसुम्भान्
તૃતીયા
कुसुम्भेन
कुसुम्भाभ्याम्
कुसुम्भैः
ચતુર્થી
कुसुम्भाय
कुसुम्भाभ्याम्
कुसुम्भेभ्यः
પંચમી
कुसुम्भात् / कुसुम्भाद्
कुसुम्भाभ्याम्
कुसुम्भेभ्यः
ષષ્ઠી
कुसुम्भस्य
कुसुम्भयोः
कुसुम्भानाम्
સપ્તમી
कुसुम्भे
कुसुम्भयोः
कुसुम्भेषु