कुवनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कुवनीयः
कुवनीयौ
कुवनीयाः
સંબોધન
कुवनीय
कुवनीयौ
कुवनीयाः
દ્વિતીયા
कुवनीयम्
कुवनीयौ
कुवनीयान्
તૃતીયા
कुवनीयेन
कुवनीयाभ्याम्
कुवनीयैः
ચતુર્થી
कुवनीयाय
कुवनीयाभ्याम्
कुवनीयेभ्यः
પંચમી
कुवनीयात् / कुवनीयाद्
कुवनीयाभ्याम्
कुवनीयेभ्यः
ષષ્ઠી
कुवनीयस्य
कुवनीययोः
कुवनीयानाम्
સપ્તમી
कुवनीये
कुवनीययोः
कुवनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कुवनीयः
कुवनीयौ
कुवनीयाः
સંબોધન
कुवनीय
कुवनीयौ
कुवनीयाः
દ્વિતીયા
कुवनीयम्
कुवनीयौ
कुवनीयान्
તૃતીયા
कुवनीयेन
कुवनीयाभ्याम्
कुवनीयैः
ચતુર્થી
कुवनीयाय
कुवनीयाभ्याम्
कुवनीयेभ्यः
પંચમી
कुवनीयात् / कुवनीयाद्
कुवनीयाभ्याम्
कुवनीयेभ्यः
ષષ્ઠી
कुवनीयस्य
कुवनीययोः
कुवनीयानाम्
સપ્તમી
कुवनीये
कुवनीययोः
कुवनीयेषु


અન્ય