कुव શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कुवः
कुवौ
कुवाः
સંબોધન
कुव
कुवौ
कुवाः
દ્વિતીયા
कुवम्
कुवौ
कुवान्
તૃતીયા
कुवेन
कुवाभ्याम्
कुवैः
ચતુર્થી
कुवाय
कुवाभ्याम्
कुवेभ्यः
પંચમી
कुवात् / कुवाद्
कुवाभ्याम्
कुवेभ्यः
ષષ્ઠી
कुवस्य
कुवयोः
कुवानाम्
સપ્તમી
कुवे
कुवयोः
कुवेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कुवः
कुवौ
कुवाः
સંબોધન
कुव
कुवौ
कुवाः
દ્વિતીયા
कुवम्
कुवौ
कुवान्
તૃતીયા
कुवेन
कुवाभ्याम्
कुवैः
ચતુર્થી
कुवाय
कुवाभ्याम्
कुवेभ्यः
પંચમી
कुवात् / कुवाद्
कुवाभ्याम्
कुवेभ्यः
ષષ્ઠી
कुवस्य
कुवयोः
कुवानाम्
સપ્તમી
कुवे
कुवयोः
कुवेषु


અન્ય