कुम्भकार ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कुम्भकारः
कुम्भकारौ
कुम्भकाराः
സംബോധന
कुम्भकार
कुम्भकारौ
कुम्भकाराः
ദ്വിതീയാ
कुम्भकारम्
कुम्भकारौ
कुम्भकारान्
തൃതീയാ
कुम्भकारेण
कुम्भकाराभ्याम्
कुम्भकारैः
ചതുർഥീ
कुम्भकाराय
कुम्भकाराभ्याम्
कुम्भकारेभ्यः
പഞ്ചമീ
कुम्भकारात् / कुम्भकाराद्
कुम्भकाराभ्याम्
कुम्भकारेभ्यः
ഷഷ്ഠീ
कुम्भकारस्य
कुम्भकारयोः
कुम्भकाराणाम्
സപ്തമീ
कुम्भकारे
कुम्भकारयोः
कुम्भकारेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कुम्भकारः
कुम्भकारौ
कुम्भकाराः
സംബോധന
कुम्भकार
कुम्भकारौ
कुम्भकाराः
ദ്വിതീയാ
कुम्भकारम्
कुम्भकारौ
कुम्भकारान्
തൃതീയാ
कुम्भकारेण
कुम्भकाराभ्याम्
कुम्भकारैः
ചതുർഥീ
कुम्भकाराय
कुम्भकाराभ्याम्
कुम्भकारेभ्यः
പഞ്ചമീ
कुम्भकारात् / कुम्भकाराद्
कुम्भकाराभ्याम्
कुम्भकारेभ्यः
ഷഷ്ഠീ
कुम्भकारस्य
कुम्भकारयोः
कुम्भकाराणाम्
സപ്തമീ
कुम्भकारे
कुम्भकारयोः
कुम्भकारेषु