कुम्भकार શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कुम्भकारः
कुम्भकारौ
कुम्भकाराः
સંબોધન
कुम्भकार
कुम्भकारौ
कुम्भकाराः
દ્વિતીયા
कुम्भकारम्
कुम्भकारौ
कुम्भकारान्
તૃતીયા
कुम्भकारेण
कुम्भकाराभ्याम्
कुम्भकारैः
ચતુર્થી
कुम्भकाराय
कुम्भकाराभ्याम्
कुम्भकारेभ्यः
પંચમી
कुम्भकारात् / कुम्भकाराद्
कुम्भकाराभ्याम्
कुम्भकारेभ्यः
ષષ્ઠી
कुम्भकारस्य
कुम्भकारयोः
कुम्भकाराणाम्
સપ્તમી
कुम्भकारे
कुम्भकारयोः
कुम्भकारेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कुम्भकारः
कुम्भकारौ
कुम्भकाराः
સંબોધન
कुम्भकार
कुम्भकारौ
कुम्भकाराः
દ્વિતીયા
कुम्भकारम्
कुम्भकारौ
कुम्भकारान्
તૃતીયા
कुम्भकारेण
कुम्भकाराभ्याम्
कुम्भकारैः
ચતુર્થી
कुम्भकाराय
कुम्भकाराभ्याम्
कुम्भकारेभ्यः
પંચમી
कुम्भकारात् / कुम्भकाराद्
कुम्भकाराभ्याम्
कुम्भकारेभ्यः
ષષ્ઠી
कुम्भकारस्य
कुम्भकारयोः
कुम्भकाराणाम्
સપ્તમી
कुम्भकारे
कुम्भकारयोः
कुम्भकारेषु