कुम्बितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कुम्बितव्यः
कुम्बितव्यौ
कुम्बितव्याः
સંબોધન
कुम्बितव्य
कुम्बितव्यौ
कुम्बितव्याः
દ્વિતીયા
कुम्बितव्यम्
कुम्बितव्यौ
कुम्बितव्यान्
તૃતીયા
कुम्बितव्येन
कुम्बितव्याभ्याम्
कुम्बितव्यैः
ચતુર્થી
कुम्बितव्याय
कुम्बितव्याभ्याम्
कुम्बितव्येभ्यः
પંચમી
कुम्बितव्यात् / कुम्बितव्याद्
कुम्बितव्याभ्याम्
कुम्बितव्येभ्यः
ષષ્ઠી
कुम्बितव्यस्य
कुम्बितव्ययोः
कुम्बितव्यानाम्
સપ્તમી
कुम्बितव्ये
कुम्बितव्ययोः
कुम्बितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कुम्बितव्यः
कुम्बितव्यौ
कुम्बितव्याः
સંબોધન
कुम्बितव्य
कुम्बितव्यौ
कुम्बितव्याः
દ્વિતીયા
कुम्बितव्यम्
कुम्बितव्यौ
कुम्बितव्यान्
તૃતીયા
कुम्बितव्येन
कुम्बितव्याभ्याम्
कुम्बितव्यैः
ચતુર્થી
कुम्बितव्याय
कुम्बितव्याभ्याम्
कुम्बितव्येभ्यः
પંચમી
कुम्बितव्यात् / कुम्बितव्याद्
कुम्बितव्याभ्याम्
कुम्बितव्येभ्यः
ષષ્ઠી
कुम्बितव्यस्य
कुम्बितव्ययोः
कुम्बितव्यानाम्
સપ્તમી
कुम्बितव्ये
कुम्बितव्ययोः
कुम्बितव्येषु


અન્ય