कुम्बमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कुम्बमानः
कुम्बमानौ
कुम्बमानाः
સંબોધન
कुम्बमान
कुम्बमानौ
कुम्बमानाः
દ્વિતીયા
कुम्बमानम्
कुम्बमानौ
कुम्बमानान्
તૃતીયા
कुम्बमानेन
कुम्बमानाभ्याम्
कुम्बमानैः
ચતુર્થી
कुम्बमानाय
कुम्बमानाभ्याम्
कुम्बमानेभ्यः
પંચમી
कुम्बमानात् / कुम्बमानाद्
कुम्बमानाभ्याम्
कुम्बमानेभ्यः
ષષ્ઠી
कुम्बमानस्य
कुम्बमानयोः
कुम्बमानानाम्
સપ્તમી
कुम्बमाने
कुम्बमानयोः
कुम्बमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कुम्बमानः
कुम्बमानौ
कुम्बमानाः
સંબોધન
कुम्बमान
कुम्बमानौ
कुम्बमानाः
દ્વિતીયા
कुम्बमानम्
कुम्बमानौ
कुम्बमानान्
તૃતીયા
कुम्बमानेन
कुम्बमानाभ्याम्
कुम्बमानैः
ચતુર્થી
कुम्बमानाय
कुम्बमानाभ्याम्
कुम्बमानेभ्यः
પંચમી
कुम्बमानात् / कुम्बमानाद्
कुम्बमानाभ्याम्
कुम्बमानेभ्यः
ષષ્ઠી
कुम्बमानस्य
कुम्बमानयोः
कुम्बमानानाम्
સપ્તમી
कुम्बमाने
कुम्बमानयोः
कुम्बमानेषु


અન્ય