कुमारयितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कुमारयितव्यः
कुमारयितव्यौ
कुमारयितव्याः
સંબોધન
कुमारयितव्य
कुमारयितव्यौ
कुमारयितव्याः
દ્વિતીયા
कुमारयितव्यम्
कुमारयितव्यौ
कुमारयितव्यान्
તૃતીયા
कुमारयितव्येन
कुमारयितव्याभ्याम्
कुमारयितव्यैः
ચતુર્થી
कुमारयितव्याय
कुमारयितव्याभ्याम्
कुमारयितव्येभ्यः
પંચમી
कुमारयितव्यात् / कुमारयितव्याद्
कुमारयितव्याभ्याम्
कुमारयितव्येभ्यः
ષષ્ઠી
कुमारयितव्यस्य
कुमारयितव्ययोः
कुमारयितव्यानाम्
સપ્તમી
कुमारयितव्ये
कुमारयितव्ययोः
कुमारयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कुमारयितव्यः
कुमारयितव्यौ
कुमारयितव्याः
સંબોધન
कुमारयितव्य
कुमारयितव्यौ
कुमारयितव्याः
દ્વિતીયા
कुमारयितव्यम्
कुमारयितव्यौ
कुमारयितव्यान्
તૃતીયા
कुमारयितव्येन
कुमारयितव्याभ्याम्
कुमारयितव्यैः
ચતુર્થી
कुमारयितव्याय
कुमारयितव्याभ्याम्
कुमारयितव्येभ्यः
પંચમી
कुमारयितव्यात् / कुमारयितव्याद्
कुमारयितव्याभ्याम्
कुमारयितव्येभ्यः
ષષ્ઠી
कुमारयितव्यस्य
कुमारयितव्ययोः
कुमारयितव्यानाम्
સપ્તમી
कुमारयितव्ये
कुमारयितव्ययोः
कुमारयितव्येषु


અન્ય