कुमारक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कुमारकः
कुमारकौ
कुमारकाः
સંબોધન
कुमारक
कुमारकौ
कुमारकाः
દ્વિતીયા
कुमारकम्
कुमारकौ
कुमारकान्
તૃતીયા
कुमारकेण
कुमारकाभ्याम्
कुमारकैः
ચતુર્થી
कुमारकाय
कुमारकाभ्याम्
कुमारकेभ्यः
પંચમી
कुमारकात् / कुमारकाद्
कुमारकाभ्याम्
कुमारकेभ्यः
ષષ્ઠી
कुमारकस्य
कुमारकयोः
कुमारकाणाम्
સપ્તમી
कुमारके
कुमारकयोः
कुमारकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कुमारकः
कुमारकौ
कुमारकाः
સંબોધન
कुमारक
कुमारकौ
कुमारकाः
દ્વિતીયા
कुमारकम्
कुमारकौ
कुमारकान्
તૃતીયા
कुमारकेण
कुमारकाभ्याम्
कुमारकैः
ચતુર્થી
कुमारकाय
कुमारकाभ्याम्
कुमारकेभ्यः
પંચમી
कुमारकात् / कुमारकाद्
कुमारकाभ्याम्
कुमारकेभ्यः
ષષ્ઠી
कुमारकस्य
कुमारकयोः
कुमारकाणाम्
સપ્તમી
कुमारके
कुमारकयोः
कुमारकेषु


અન્ય