कुमार শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
कुमारः
कुमारौ
कुमाराः
সম্বোধন
कुमार
कुमारौ
कुमाराः
দ্বিতীয়া
कुमारम्
कुमारौ
कुमारान्
তৃতীয়া
कुमारेण
कुमाराभ्याम्
कुमारैः
চতুৰ্থী
कुमाराय
कुमाराभ्याम्
कुमारेभ्यः
পঞ্চমী
कुमारात् / कुमाराद्
कुमाराभ्याम्
कुमारेभ्यः
ষষ্ঠী
कुमारस्य
कुमारयोः
कुमाराणाम्
সপ্তমী
कुमारे
कुमारयोः
कुमारेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
कुमारः
कुमारौ
कुमाराः
সম্বোধন
कुमार
कुमारौ
कुमाराः
দ্বিতীয়া
कुमारम्
कुमारौ
कुमारान्
তৃতীয়া
कुमारेण
कुमाराभ्याम्
कुमारैः
চতুৰ্থী
कुमाराय
कुमाराभ्याम्
कुमारेभ्यः
পঞ্চমী
कुमारात् / कुमाराद्
कुमाराभ्याम्
कुमारेभ्यः
ষষ্ঠী
कुमारस्य
कुमारयोः
कुमाराणाम्
সপ্তমী
कुमारे
कुमारयोः
कुमारेषु


অন্য