कुन्द्रयमाण શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कुन्द्रयमाणः
कुन्द्रयमाणौ
कुन्द्रयमाणाः
સંબોધન
कुन्द्रयमाण
कुन्द्रयमाणौ
कुन्द्रयमाणाः
દ્વિતીયા
कुन्द्रयमाणम्
कुन्द्रयमाणौ
कुन्द्रयमाणान्
તૃતીયા
कुन्द्रयमाणेन
कुन्द्रयमाणाभ्याम्
कुन्द्रयमाणैः
ચતુર્થી
कुन्द्रयमाणाय
कुन्द्रयमाणाभ्याम्
कुन्द्रयमाणेभ्यः
પંચમી
कुन्द्रयमाणात् / कुन्द्रयमाणाद्
कुन्द्रयमाणाभ्याम्
कुन्द्रयमाणेभ्यः
ષષ્ઠી
कुन्द्रयमाणस्य
कुन्द्रयमाणयोः
कुन्द्रयमाणानाम्
સપ્તમી
कुन्द्रयमाणे
कुन्द्रयमाणयोः
कुन्द्रयमाणेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कुन्द्रयमाणः
कुन्द्रयमाणौ
कुन्द्रयमाणाः
સંબોધન
कुन्द्रयमाण
कुन्द्रयमाणौ
कुन्द्रयमाणाः
દ્વિતીયા
कुन्द्रयमाणम्
कुन्द्रयमाणौ
कुन्द्रयमाणान्
તૃતીયા
कुन्द्रयमाणेन
कुन्द्रयमाणाभ्याम्
कुन्द्रयमाणैः
ચતુર્થી
कुन्द्रयमाणाय
कुन्द्रयमाणाभ्याम्
कुन्द्रयमाणेभ्यः
પંચમી
कुन्द्रयमाणात् / कुन्द्रयमाणाद्
कुन्द्रयमाणाभ्याम्
कुन्द्रयमाणेभ्यः
ષષ્ઠી
कुन्द्रयमाणस्य
कुन्द्रयमाणयोः
कुन्द्रयमाणानाम्
સપ્તમી
कुन्द्रयमाणे
कुन्द्रयमाणयोः
कुन्द्रयमाणेषु


અન્ય