कुन्थक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कुन्थकः
कुन्थकौ
कुन्थकाः
സംബോധന
कुन्थक
कुन्थकौ
कुन्थकाः
ദ്വിതീയാ
कुन्थकम्
कुन्थकौ
कुन्थकान्
തൃതീയാ
कुन्थकेन
कुन्थकाभ्याम्
कुन्थकैः
ചതുർഥീ
कुन्थकाय
कुन्थकाभ्याम्
कुन्थकेभ्यः
പഞ്ചമീ
कुन्थकात् / कुन्थकाद्
कुन्थकाभ्याम्
कुन्थकेभ्यः
ഷഷ്ഠീ
कुन्थकस्य
कुन्थकयोः
कुन्थकानाम्
സപ്തമീ
कुन्थके
कुन्थकयोः
कुन्थकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कुन्थकः
कुन्थकौ
कुन्थकाः
സംബോധന
कुन्थक
कुन्थकौ
कुन्थकाः
ദ്വിതീയാ
कुन्थकम्
कुन्थकौ
कुन्थकान्
തൃതീയാ
कुन्थकेन
कुन्थकाभ्याम्
कुन्थकैः
ചതുർഥീ
कुन्थकाय
कुन्थकाभ्याम्
कुन्थकेभ्यः
പഞ്ചമീ
कुन्थकात् / कुन्थकाद्
कुन्थकाभ्याम्
कुन्थकेभ्यः
ഷഷ്ഠീ
कुन्थकस्य
कुन्थकयोः
कुन्थकानाम्
സപ്തമീ
कुन्थके
कुन्थकयोः
कुन्थकेषु


മറ്റുള്ളവ