कुन्थक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कुन्थकः
कुन्थकौ
कुन्थकाः
સંબોધન
कुन्थक
कुन्थकौ
कुन्थकाः
દ્વિતીયા
कुन्थकम्
कुन्थकौ
कुन्थकान्
તૃતીયા
कुन्थकेन
कुन्थकाभ्याम्
कुन्थकैः
ચતુર્થી
कुन्थकाय
कुन्थकाभ्याम्
कुन्थकेभ्यः
પંચમી
कुन्थकात् / कुन्थकाद्
कुन्थकाभ्याम्
कुन्थकेभ्यः
ષષ્ઠી
कुन्थकस्य
कुन्थकयोः
कुन्थकानाम्
સપ્તમી
कुन्थके
कुन्थकयोः
कुन्थकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कुन्थकः
कुन्थकौ
कुन्थकाः
સંબોધન
कुन्थक
कुन्थकौ
कुन्थकाः
દ્વિતીયા
कुन्थकम्
कुन्थकौ
कुन्थकान्
તૃતીયા
कुन्थकेन
कुन्थकाभ्याम्
कुन्थकैः
ચતુર્થી
कुन्थकाय
कुन्थकाभ्याम्
कुन्थकेभ्यः
પંચમી
कुन्थकात् / कुन्थकाद्
कुन्थकाभ्याम्
कुन्थकेभ्यः
ષષ્ઠી
कुन्थकस्य
कुन्थकयोः
कुन्थकानाम्
સપ્તમી
कुन्थके
कुन्थकयोः
कुन्थकेषु


અન્ય