कुन्थ ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कुन्थः
कुन्थौ
कुन्थाः
സംബോധന
कुन्थ
कुन्थौ
कुन्थाः
ദ്വിതീയാ
कुन्थम्
कुन्थौ
कुन्थान्
തൃതീയാ
कुन्थेन
कुन्थाभ्याम्
कुन्थैः
ചതുർഥീ
कुन्थाय
कुन्थाभ्याम्
कुन्थेभ्यः
പഞ്ചമീ
कुन्थात् / कुन्थाद्
कुन्थाभ्याम्
कुन्थेभ्यः
ഷഷ്ഠീ
कुन्थस्य
कुन्थयोः
कुन्थानाम्
സപ്തമീ
कुन्थे
कुन्थयोः
कुन्थेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कुन्थः
कुन्थौ
कुन्थाः
സംബോധന
कुन्थ
कुन्थौ
कुन्थाः
ദ്വിതീയാ
कुन्थम्
कुन्थौ
कुन्थान्
തൃതീയാ
कुन्थेन
कुन्थाभ्याम्
कुन्थैः
ചതുർഥീ
कुन्थाय
कुन्थाभ्याम्
कुन्थेभ्यः
പഞ്ചമീ
कुन्थात् / कुन्थाद्
कुन्थाभ्याम्
कुन्थेभ्यः
ഷഷ്ഠീ
कुन्थस्य
कुन्थयोः
कुन्थानाम्
സപ്തമീ
कुन्थे
कुन्थयोः
कुन्थेषु


മറ്റുള്ളവ