कुत्सयमान ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कुत्सयमानः
कुत्सयमानौ
कुत्सयमानाः
സംബോധന
कुत्सयमान
कुत्सयमानौ
कुत्सयमानाः
ദ്വിതീയാ
कुत्सयमानम्
कुत्सयमानौ
कुत्सयमानान्
തൃതീയാ
कुत्सयमानेन
कुत्सयमानाभ्याम्
कुत्सयमानैः
ചതുർഥീ
कुत्सयमानाय
कुत्सयमानाभ्याम्
कुत्सयमानेभ्यः
പഞ്ചമീ
कुत्सयमानात् / कुत्सयमानाद्
कुत्सयमानाभ्याम्
कुत्सयमानेभ्यः
ഷഷ്ഠീ
कुत्सयमानस्य
कुत्सयमानयोः
कुत्सयमानानाम्
സപ്തമീ
कुत्सयमाने
कुत्सयमानयोः
कुत्सयमानेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कुत्सयमानः
कुत्सयमानौ
कुत्सयमानाः
സംബോധന
कुत्सयमान
कुत्सयमानौ
कुत्सयमानाः
ദ്വിതീയാ
कुत्सयमानम्
कुत्सयमानौ
कुत्सयमानान्
തൃതീയാ
कुत्सयमानेन
कुत्सयमानाभ्याम्
कुत्सयमानैः
ചതുർഥീ
कुत्सयमानाय
कुत्सयमानाभ्याम्
कुत्सयमानेभ्यः
പഞ്ചമീ
कुत्सयमानात् / कुत्सयमानाद्
कुत्सयमानाभ्याम्
कुत्सयमानेभ्यः
ഷഷ്ഠീ
कुत्सयमानस्य
कुत्सयमानयोः
कुत्सयमानानाम्
സപ്തമീ
कुत्सयमाने
कुत्सयमानयोः
कुत्सयमानेषु


മറ്റുള്ളവ