कुत्सयमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कुत्सयमानः
कुत्सयमानौ
कुत्सयमानाः
સંબોધન
कुत्सयमान
कुत्सयमानौ
कुत्सयमानाः
દ્વિતીયા
कुत्सयमानम्
कुत्सयमानौ
कुत्सयमानान्
તૃતીયા
कुत्सयमानेन
कुत्सयमानाभ्याम्
कुत्सयमानैः
ચતુર્થી
कुत्सयमानाय
कुत्सयमानाभ्याम्
कुत्सयमानेभ्यः
પંચમી
कुत्सयमानात् / कुत्सयमानाद्
कुत्सयमानाभ्याम्
कुत्सयमानेभ्यः
ષષ્ઠી
कुत्सयमानस्य
कुत्सयमानयोः
कुत्सयमानानाम्
સપ્તમી
कुत्सयमाने
कुत्सयमानयोः
कुत्सयमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कुत्सयमानः
कुत्सयमानौ
कुत्सयमानाः
સંબોધન
कुत्सयमान
कुत्सयमानौ
कुत्सयमानाः
દ્વિતીયા
कुत्सयमानम्
कुत्सयमानौ
कुत्सयमानान्
તૃતીયા
कुत्सयमानेन
कुत्सयमानाभ्याम्
कुत्सयमानैः
ચતુર્થી
कुत्सयमानाय
कुत्सयमानाभ्याम्
कुत्सयमानेभ्यः
પંચમી
कुत्सयमानात् / कुत्सयमानाद्
कुत्सयमानाभ्याम्
कुत्सयमानेभ्यः
ષષ્ઠી
कुत्सयमानस्य
कुत्सयमानयोः
कुत्सयमानानाम्
સપ્તમી
कुत्सयमाने
कुत्सयमानयोः
कुत्सयमानेषु


અન્ય