कुत्सनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कुत्सनीयः
कुत्सनीयौ
कुत्सनीयाः
સંબોધન
कुत्सनीय
कुत्सनीयौ
कुत्सनीयाः
દ્વિતીયા
कुत्सनीयम्
कुत्सनीयौ
कुत्सनीयान्
તૃતીયા
कुत्सनीयेन
कुत्सनीयाभ्याम्
कुत्सनीयैः
ચતુર્થી
कुत्सनीयाय
कुत्सनीयाभ्याम्
कुत्सनीयेभ्यः
પંચમી
कुत्सनीयात् / कुत्सनीयाद्
कुत्सनीयाभ्याम्
कुत्सनीयेभ्यः
ષષ્ઠી
कुत्सनीयस्य
कुत्सनीययोः
कुत्सनीयानाम्
સપ્તમી
कुत्सनीये
कुत्सनीययोः
कुत्सनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कुत्सनीयः
कुत्सनीयौ
कुत्सनीयाः
સંબોધન
कुत्सनीय
कुत्सनीयौ
कुत्सनीयाः
દ્વિતીયા
कुत्सनीयम्
कुत्सनीयौ
कुत्सनीयान्
તૃતીયા
कुत्सनीयेन
कुत्सनीयाभ्याम्
कुत्सनीयैः
ચતુર્થી
कुत्सनीयाय
कुत्सनीयाभ्याम्
कुत्सनीयेभ्यः
પંચમી
कुत्सनीयात् / कुत्सनीयाद्
कुत्सनीयाभ्याम्
कुत्सनीयेभ्यः
ષષ્ઠી
कुत्सनीयस्य
कुत्सनीययोः
कुत्सनीयानाम्
સપ્તમી
कुत्सनीये
कुत्सनीययोः
कुत्सनीयेषु


અન્ય