कुत्सक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कुत्सकः
कुत्सकौ
कुत्सकाः
സംബോധന
कुत्सक
कुत्सकौ
कुत्सकाः
ദ്വിതീയാ
कुत्सकम्
कुत्सकौ
कुत्सकान्
തൃതീയാ
कुत्सकेन
कुत्सकाभ्याम्
कुत्सकैः
ചതുർഥീ
कुत्सकाय
कुत्सकाभ्याम्
कुत्सकेभ्यः
പഞ്ചമീ
कुत्सकात् / कुत्सकाद्
कुत्सकाभ्याम्
कुत्सकेभ्यः
ഷഷ്ഠീ
कुत्सकस्य
कुत्सकयोः
कुत्सकानाम्
സപ്തമീ
कुत्सके
कुत्सकयोः
कुत्सकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कुत्सकः
कुत्सकौ
कुत्सकाः
സംബോധന
कुत्सक
कुत्सकौ
कुत्सकाः
ദ്വിതീയാ
कुत्सकम्
कुत्सकौ
कुत्सकान्
തൃതീയാ
कुत्सकेन
कुत्सकाभ्याम्
कुत्सकैः
ചതുർഥീ
कुत्सकाय
कुत्सकाभ्याम्
कुत्सकेभ्यः
പഞ്ചമീ
कुत्सकात् / कुत्सकाद्
कुत्सकाभ्याम्
कुत्सकेभ्यः
ഷഷ്ഠീ
कुत्सकस्य
कुत्सकयोः
कुत्सकानाम्
സപ്തമീ
कुत्सके
कुत्सकयोः
कुत्सकेषु


മറ്റുള്ളവ