कुत्सक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कुत्सकः
कुत्सकौ
कुत्सकाः
સંબોધન
कुत्सक
कुत्सकौ
कुत्सकाः
દ્વિતીયા
कुत्सकम्
कुत्सकौ
कुत्सकान्
તૃતીયા
कुत्सकेन
कुत्सकाभ्याम्
कुत्सकैः
ચતુર્થી
कुत्सकाय
कुत्सकाभ्याम्
कुत्सकेभ्यः
પંચમી
कुत्सकात् / कुत्सकाद्
कुत्सकाभ्याम्
कुत्सकेभ्यः
ષષ્ઠી
कुत्सकस्य
कुत्सकयोः
कुत्सकानाम्
સપ્તમી
कुत्सके
कुत्सकयोः
कुत्सकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कुत्सकः
कुत्सकौ
कुत्सकाः
સંબોધન
कुत्सक
कुत्सकौ
कुत्सकाः
દ્વિતીયા
कुत्सकम्
कुत्सकौ
कुत्सकान्
તૃતીયા
कुत्सकेन
कुत्सकाभ्याम्
कुत्सकैः
ચતુર્થી
कुत्सकाय
कुत्सकाभ्याम्
कुत्सकेभ्यः
પંચમી
कुत्सकात् / कुत्सकाद्
कुत्सकाभ्याम्
कुत्सकेभ्यः
ષષ્ઠી
कुत्सकस्य
कुत्सकयोः
कुत्सकानाम्
સપ્તમી
कुत्सके
कुत्सकयोः
कुत्सकेषु


અન્ય