कुत શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कुतः
कुतौ
कुताः
સંબોધન
कुत
कुतौ
कुताः
દ્વિતીયા
कुतम्
कुतौ
कुतान्
તૃતીયા
कुतेन
कुताभ्याम्
कुतैः
ચતુર્થી
कुताय
कुताभ्याम्
कुतेभ्यः
પંચમી
कुतात् / कुताद्
कुताभ्याम्
कुतेभ्यः
ષષ્ઠી
कुतस्य
कुतयोः
कुतानाम्
સપ્તમી
कुते
कुतयोः
कुतेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कुतः
कुतौ
कुताः
સંબોધન
कुत
कुतौ
कुताः
દ્વિતીયા
कुतम्
कुतौ
कुतान्
તૃતીયા
कुतेन
कुताभ्याम्
कुतैः
ચતુર્થી
कुताय
कुताभ्याम्
कुतेभ्यः
પંચમી
कुतात् / कुताद्
कुताभ्याम्
कुतेभ्यः
ષષ્ઠી
कुतस्य
कुतयोः
कुतानाम्
સપ્તમી
कुते
कुतयोः
कुतेषु


અન્ય