कुण्डितवत् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कुण्डितवत् / कुण्डितवद्
कुण्डितवती
कुण्डितवन्ति
સંબોધન
कुण्डितवत् / कुण्डितवद्
कुण्डितवती
कुण्डितवन्ति
દ્વિતીયા
कुण्डितवत् / कुण्डितवद्
कुण्डितवती
कुण्डितवन्ति
તૃતીયા
कुण्डितवता
कुण्डितवद्भ्याम्
कुण्डितवद्भिः
ચતુર્થી
कुण्डितवते
कुण्डितवद्भ्याम्
कुण्डितवद्भ्यः
પંચમી
कुण्डितवतः
कुण्डितवद्भ्याम्
कुण्डितवद्भ्यः
ષષ્ઠી
कुण्डितवतः
कुण्डितवतोः
कुण्डितवताम्
સપ્તમી
कुण्डितवति
कुण्डितवतोः
कुण्डितवत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कुण्डितवत् / कुण्डितवद्
कुण्डितवती
कुण्डितवन्ति
સંબોધન
कुण्डितवत् / कुण्डितवद्
कुण्डितवती
कुण्डितवन्ति
દ્વિતીયા
कुण्डितवत् / कुण्डितवद्
कुण्डितवती
कुण्डितवन्ति
તૃતીયા
कुण्डितवता
कुण्डितवद्भ्याम्
कुण्डितवद्भिः
ચતુર્થી
कुण्डितवते
कुण्डितवद्भ्याम्
कुण्डितवद्भ्यः
પંચમી
कुण्डितवतः
कुण्डितवद्भ्याम्
कुण्डितवद्भ्यः
ષષ્ઠી
कुण्डितवतः
कुण्डितवतोः
कुण्डितवताम्
સપ્તમી
कुण्डितवति
कुण्डितवतोः
कुण्डितवत्सु


અન્ય