कुण्डमान ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कुण्डमानः
कुण्डमानौ
कुण्डमानाः
സംബോധന
कुण्डमान
कुण्डमानौ
कुण्डमानाः
ദ്വിതീയാ
कुण्डमानम्
कुण्डमानौ
कुण्डमानान्
തൃതീയാ
कुण्डमानेन
कुण्डमानाभ्याम्
कुण्डमानैः
ചതുർഥീ
कुण्डमानाय
कुण्डमानाभ्याम्
कुण्डमानेभ्यः
പഞ്ചമീ
कुण्डमानात् / कुण्डमानाद्
कुण्डमानाभ्याम्
कुण्डमानेभ्यः
ഷഷ്ഠീ
कुण्डमानस्य
कुण्डमानयोः
कुण्डमानानाम्
സപ്തമീ
कुण्डमाने
कुण्डमानयोः
कुण्डमानेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कुण्डमानः
कुण्डमानौ
कुण्डमानाः
സംബോധന
कुण्डमान
कुण्डमानौ
कुण्डमानाः
ദ്വിതീയാ
कुण्डमानम्
कुण्डमानौ
कुण्डमानान्
തൃതീയാ
कुण्डमानेन
कुण्डमानाभ्याम्
कुण्डमानैः
ചതുർഥീ
कुण्डमानाय
कुण्डमानाभ्याम्
कुण्डमानेभ्यः
പഞ്ചമീ
कुण्डमानात् / कुण्डमानाद्
कुण्डमानाभ्याम्
कुण्डमानेभ्यः
ഷഷ്ഠീ
कुण्डमानस्य
कुण्डमानयोः
कुण्डमानानाम्
സപ്തമീ
कुण्डमाने
कुण्डमानयोः
कुण्डमानेषु


മറ്റുള്ളവ