कुण्डमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कुण्डमानः
कुण्डमानौ
कुण्डमानाः
સંબોધન
कुण्डमान
कुण्डमानौ
कुण्डमानाः
દ્વિતીયા
कुण्डमानम्
कुण्डमानौ
कुण्डमानान्
તૃતીયા
कुण्डमानेन
कुण्डमानाभ्याम्
कुण्डमानैः
ચતુર્થી
कुण्डमानाय
कुण्डमानाभ्याम्
कुण्डमानेभ्यः
પંચમી
कुण्डमानात् / कुण्डमानाद्
कुण्डमानाभ्याम्
कुण्डमानेभ्यः
ષષ્ઠી
कुण्डमानस्य
कुण्डमानयोः
कुण्डमानानाम्
સપ્તમી
कुण्डमाने
कुण्डमानयोः
कुण्डमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कुण्डमानः
कुण्डमानौ
कुण्डमानाः
સંબોધન
कुण्डमान
कुण्डमानौ
कुण्डमानाः
દ્વિતીયા
कुण्डमानम्
कुण्डमानौ
कुण्डमानान्
તૃતીયા
कुण्डमानेन
कुण्डमानाभ्याम्
कुण्डमानैः
ચતુર્થી
कुण्डमानाय
कुण्डमानाभ्याम्
कुण्डमानेभ्यः
પંચમી
कुण्डमानात् / कुण्डमानाद्
कुण्डमानाभ्याम्
कुण्डमानेभ्यः
ષષ્ઠી
कुण्डमानस्य
कुण्डमानयोः
कुण्डमानानाम्
સપ્તમી
कुण्डमाने
कुण्डमानयोः
कुण्डमानेषु


અન્ય