कुण्डन શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कुण्डनम्
कुण्डने
कुण्डनानि
સંબોધન
कुण्डन
कुण्डने
कुण्डनानि
દ્વિતીયા
कुण्डनम्
कुण्डने
कुण्डनानि
તૃતીયા
कुण्डनेन
कुण्डनाभ्याम्
कुण्डनैः
ચતુર્થી
कुण्डनाय
कुण्डनाभ्याम्
कुण्डनेभ्यः
પંચમી
कुण्डनात् / कुण्डनाद्
कुण्डनाभ्याम्
कुण्डनेभ्यः
ષષ્ઠી
कुण्डनस्य
कुण्डनयोः
कुण्डनानाम्
સપ્તમી
कुण्डने
कुण्डनयोः
कुण्डनेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कुण्डनम्
कुण्डने
कुण्डनानि
સંબોધન
कुण्डन
कुण्डने
कुण्डनानि
દ્વિતીયા
कुण्डनम्
कुण्डने
कुण्डनानि
તૃતીયા
कुण्डनेन
कुण्डनाभ्याम्
कुण्डनैः
ચતુર્થી
कुण्डनाय
कुण्डनाभ्याम्
कुण्डनेभ्यः
પંચમી
कुण्डनात् / कुण्डनाद्
कुण्डनाभ्याम्
कुण्डनेभ्यः
ષષ્ઠી
कुण्डनस्य
कुण्डनयोः
कुण्डनानाम्
સપ્તમી
कुण्डने
कुण्डनयोः
कुण्डनेषु


અન્ય