कुण्ठ्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कुण्ठ्यः
कुण्ठ्यौ
कुण्ठ्याः
സംബോധന
कुण्ठ्य
कुण्ठ्यौ
कुण्ठ्याः
ദ്വിതീയാ
कुण्ठ्यम्
कुण्ठ्यौ
कुण्ठ्यान्
തൃതീയാ
कुण्ठ्येन
कुण्ठ्याभ्याम्
कुण्ठ्यैः
ചതുർഥീ
कुण्ठ्याय
कुण्ठ्याभ्याम्
कुण्ठ्येभ्यः
പഞ്ചമീ
कुण्ठ्यात् / कुण्ठ्याद्
कुण्ठ्याभ्याम्
कुण्ठ्येभ्यः
ഷഷ്ഠീ
कुण्ठ्यस्य
कुण्ठ्ययोः
कुण्ठ्यानाम्
സപ്തമീ
कुण्ठ्ये
कुण्ठ्ययोः
कुण्ठ्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कुण्ठ्यः
कुण्ठ्यौ
कुण्ठ्याः
സംബോധന
कुण्ठ्य
कुण्ठ्यौ
कुण्ठ्याः
ദ്വിതീയാ
कुण्ठ्यम्
कुण्ठ्यौ
कुण्ठ्यान्
തൃതീയാ
कुण्ठ्येन
कुण्ठ्याभ्याम्
कुण्ठ्यैः
ചതുർഥീ
कुण्ठ्याय
कुण्ठ्याभ्याम्
कुण्ठ्येभ्यः
പഞ്ചമീ
कुण्ठ्यात् / कुण्ठ्याद्
कुण्ठ्याभ्याम्
कुण्ठ्येभ्यः
ഷഷ്ഠീ
कुण्ठ्यस्य
कुण्ठ्ययोः
कुण्ठ्यानाम्
സപ്തമീ
कुण्ठ्ये
कुण्ठ्ययोः
कुण्ठ्येषु


മറ്റുള്ളവ