कुण्ठयमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कुण्ठयमानः
कुण्ठयमानौ
कुण्ठयमानाः
સંબોધન
कुण्ठयमान
कुण्ठयमानौ
कुण्ठयमानाः
દ્વિતીયા
कुण्ठयमानम्
कुण्ठयमानौ
कुण्ठयमानान्
તૃતીયા
कुण्ठयमानेन
कुण्ठयमानाभ्याम्
कुण्ठयमानैः
ચતુર્થી
कुण्ठयमानाय
कुण्ठयमानाभ्याम्
कुण्ठयमानेभ्यः
પંચમી
कुण्ठयमानात् / कुण्ठयमानाद्
कुण्ठयमानाभ्याम्
कुण्ठयमानेभ्यः
ષષ્ઠી
कुण्ठयमानस्य
कुण्ठयमानयोः
कुण्ठयमानानाम्
સપ્તમી
कुण्ठयमाने
कुण्ठयमानयोः
कुण्ठयमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कुण्ठयमानः
कुण्ठयमानौ
कुण्ठयमानाः
સંબોધન
कुण्ठयमान
कुण्ठयमानौ
कुण्ठयमानाः
દ્વિતીયા
कुण्ठयमानम्
कुण्ठयमानौ
कुण्ठयमानान्
તૃતીયા
कुण्ठयमानेन
कुण्ठयमानाभ्याम्
कुण्ठयमानैः
ચતુર્થી
कुण्ठयमानाय
कुण्ठयमानाभ्याम्
कुण्ठयमानेभ्यः
પંચમી
कुण्ठयमानात् / कुण्ठयमानाद्
कुण्ठयमानाभ्याम्
कुण्ठयमानेभ्यः
ષષ્ઠી
कुण्ठयमानस्य
कुण्ठयमानयोः
कुण्ठयमानानाम्
સપ્તમી
कुण्ठयमाने
कुण्ठयमानयोः
कुण्ठयमानेषु


અન્ય