कुण्ठनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कुण्ठनीयः
कुण्ठनीयौ
कुण्ठनीयाः
સંબોધન
कुण्ठनीय
कुण्ठनीयौ
कुण्ठनीयाः
દ્વિતીયા
कुण्ठनीयम्
कुण्ठनीयौ
कुण्ठनीयान्
તૃતીયા
कुण्ठनीयेन
कुण्ठनीयाभ्याम्
कुण्ठनीयैः
ચતુર્થી
कुण्ठनीयाय
कुण्ठनीयाभ्याम्
कुण्ठनीयेभ्यः
પંચમી
कुण्ठनीयात् / कुण्ठनीयाद्
कुण्ठनीयाभ्याम्
कुण्ठनीयेभ्यः
ષષ્ઠી
कुण्ठनीयस्य
कुण्ठनीययोः
कुण्ठनीयानाम्
સપ્તમી
कुण्ठनीये
कुण्ठनीययोः
कुण्ठनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कुण्ठनीयः
कुण्ठनीयौ
कुण्ठनीयाः
સંબોધન
कुण्ठनीय
कुण्ठनीयौ
कुण्ठनीयाः
દ્વિતીયા
कुण्ठनीयम्
कुण्ठनीयौ
कुण्ठनीयान्
તૃતીયા
कुण्ठनीयेन
कुण्ठनीयाभ्याम्
कुण्ठनीयैः
ચતુર્થી
कुण्ठनीयाय
कुण्ठनीयाभ्याम्
कुण्ठनीयेभ्यः
પંચમી
कुण्ठनीयात् / कुण्ठनीयाद्
कुण्ठनीयाभ्याम्
कुण्ठनीयेभ्यः
ષષ્ઠી
कुण्ठनीयस्य
कुण्ठनीययोः
कुण्ठनीयानाम्
સપ્તમી
कुण्ठनीये
कुण्ठनीययोः
कुण्ठनीयेषु


અન્ય