कुण्ठक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कुण्ठकः
कुण्ठकौ
कुण्ठकाः
સંબોધન
कुण्ठक
कुण्ठकौ
कुण्ठकाः
દ્વિતીયા
कुण्ठकम्
कुण्ठकौ
कुण्ठकान्
તૃતીયા
कुण्ठकेन
कुण्ठकाभ्याम्
कुण्ठकैः
ચતુર્થી
कुण्ठकाय
कुण्ठकाभ्याम्
कुण्ठकेभ्यः
પંચમી
कुण्ठकात् / कुण्ठकाद्
कुण्ठकाभ्याम्
कुण्ठकेभ्यः
ષષ્ઠી
कुण्ठकस्य
कुण्ठकयोः
कुण्ठकानाम्
સપ્તમી
कुण्ठके
कुण्ठकयोः
कुण्ठकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कुण्ठकः
कुण्ठकौ
कुण्ठकाः
સંબોધન
कुण्ठक
कुण्ठकौ
कुण्ठकाः
દ્વિતીયા
कुण्ठकम्
कुण्ठकौ
कुण्ठकान्
તૃતીયા
कुण्ठकेन
कुण्ठकाभ्याम्
कुण्ठकैः
ચતુર્થી
कुण्ठकाय
कुण्ठकाभ्याम्
कुण्ठकेभ्यः
પંચમી
कुण्ठकात् / कुण्ठकाद्
कुण्ठकाभ्याम्
कुण्ठकेभ्यः
ષષ્ઠી
कुण्ठकस्य
कुण्ठकयोः
कुण्ठकानाम्
સપ્તમી
कुण्ठके
कुण्ठकयोः
कुण्ठकेषु


અન્ય