कुण्ट्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कुण्ट्यः
कुण्ट्यौ
कुण्ट्याः
સંબોધન
कुण्ट्य
कुण्ट्यौ
कुण्ट्याः
દ્વિતીયા
कुण्ट्यम्
कुण्ट्यौ
कुण्ट्यान्
તૃતીયા
कुण्ट्येन
कुण्ट्याभ्याम्
कुण्ट्यैः
ચતુર્થી
कुण्ट्याय
कुण्ट्याभ्याम्
कुण्ट्येभ्यः
પંચમી
कुण्ट्यात् / कुण्ट्याद्
कुण्ट्याभ्याम्
कुण्ट्येभ्यः
ષષ્ઠી
कुण्ट्यस्य
कुण्ट्ययोः
कुण्ट्यानाम्
સપ્તમી
कुण्ट्ये
कुण्ट्ययोः
कुण्ट्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कुण्ट्यः
कुण्ट्यौ
कुण्ट्याः
સંબોધન
कुण्ट्य
कुण्ट्यौ
कुण्ट्याः
દ્વિતીયા
कुण्ट्यम्
कुण्ट्यौ
कुण्ट्यान्
તૃતીયા
कुण्ट्येन
कुण्ट्याभ्याम्
कुण्ट्यैः
ચતુર્થી
कुण्ट्याय
कुण्ट्याभ्याम्
कुण्ट्येभ्यः
પંચમી
कुण्ट्यात् / कुण्ट्याद्
कुण्ट्याभ्याम्
कुण्ट्येभ्यः
ષષ્ઠી
कुण्ट्यस्य
कुण्ट्ययोः
कुण्ट्यानाम्
સપ્તમી
कुण्ट्ये
कुण्ट्ययोः
कुण्ट्येषु


અન્ય