कुण्टक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कुण्टकः
कुण्टकौ
कुण्टकाः
സംബോധന
कुण्टक
कुण्टकौ
कुण्टकाः
ദ്വിതീയാ
कुण्टकम्
कुण्टकौ
कुण्टकान्
തൃതീയാ
कुण्टकेन
कुण्टकाभ्याम्
कुण्टकैः
ചതുർഥീ
कुण्टकाय
कुण्टकाभ्याम्
कुण्टकेभ्यः
പഞ്ചമീ
कुण्टकात् / कुण्टकाद्
कुण्टकाभ्याम्
कुण्टकेभ्यः
ഷഷ്ഠീ
कुण्टकस्य
कुण्टकयोः
कुण्टकानाम्
സപ്തമീ
कुण्टके
कुण्टकयोः
कुण्टकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कुण्टकः
कुण्टकौ
कुण्टकाः
സംബോധന
कुण्टक
कुण्टकौ
कुण्टकाः
ദ്വിതീയാ
कुण्टकम्
कुण्टकौ
कुण्टकान्
തൃതീയാ
कुण्टकेन
कुण्टकाभ्याम्
कुण्टकैः
ചതുർഥീ
कुण्टकाय
कुण्टकाभ्याम्
कुण्टकेभ्यः
പഞ്ചമീ
कुण्टकात् / कुण्टकाद्
कुण्टकाभ्याम्
कुण्टकेभ्यः
ഷഷ്ഠീ
कुण्टकस्य
कुण्टकयोः
कुण्टकानाम्
സപ്തമീ
कुण्टके
कुण्टकयोः
कुण्टकेषु


മറ്റുള്ളവ