कुण्टक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कुण्टकः
कुण्टकौ
कुण्टकाः
સંબોધન
कुण्टक
कुण्टकौ
कुण्टकाः
દ્વિતીયા
कुण्टकम्
कुण्टकौ
कुण्टकान्
તૃતીયા
कुण्टकेन
कुण्टकाभ्याम्
कुण्टकैः
ચતુર્થી
कुण्टकाय
कुण्टकाभ्याम्
कुण्टकेभ्यः
પંચમી
कुण्टकात् / कुण्टकाद्
कुण्टकाभ्याम्
कुण्टकेभ्यः
ષષ્ઠી
कुण्टकस्य
कुण्टकयोः
कुण्टकानाम्
સપ્તમી
कुण्टके
कुण्टकयोः
कुण्टकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कुण्टकः
कुण्टकौ
कुण्टकाः
સંબોધન
कुण्टक
कुण्टकौ
कुण्टकाः
દ્વિતીયા
कुण्टकम्
कुण्टकौ
कुण्टकान्
તૃતીયા
कुण्टकेन
कुण्टकाभ्याम्
कुण्टकैः
ચતુર્થી
कुण्टकाय
कुण्टकाभ्याम्
कुण्टकेभ्यः
પંચમી
कुण्टकात् / कुण्टकाद्
कुण्टकाभ्याम्
कुण्टकेभ्यः
ષષ્ઠી
कुण्टकस्य
कुण्टकयोः
कुण्टकानाम्
સપ્તમી
कुण्टके
कुण्टकयोः
कुण्टकेषु


અન્ય