कुणक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कुणकः
कुणकौ
कुणकाः
સંબોધન
कुणक
कुणकौ
कुणकाः
દ્વિતીયા
कुणकम्
कुणकौ
कुणकान्
તૃતીયા
कुणकेन
कुणकाभ्याम्
कुणकैः
ચતુર્થી
कुणकाय
कुणकाभ्याम्
कुणकेभ्यः
પંચમી
कुणकात् / कुणकाद्
कुणकाभ्याम्
कुणकेभ्यः
ષષ્ઠી
कुणकस्य
कुणकयोः
कुणकानाम्
સપ્તમી
कुणके
कुणकयोः
कुणकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कुणकः
कुणकौ
कुणकाः
સંબોધન
कुणक
कुणकौ
कुणकाः
દ્વિતીયા
कुणकम्
कुणकौ
कुणकान्
તૃતીયા
कुणकेन
कुणकाभ्याम्
कुणकैः
ચતુર્થી
कुणकाय
कुणकाभ्याम्
कुणकेभ्यः
પંચમી
कुणकात् / कुणकाद्
कुणकाभ्याम्
कुणकेभ्यः
ષષ્ઠી
कुणकस्य
कुणकयोः
कुणकानाम्
સપ્તમી
कुणके
कुणकयोः
कुणकेषु


અન્ય