कुडितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कुडितव्यः
कुडितव्यौ
कुडितव्याः
സംബോധന
कुडितव्य
कुडितव्यौ
कुडितव्याः
ദ്വിതീയാ
कुडितव्यम्
कुडितव्यौ
कुडितव्यान्
തൃതീയാ
कुडितव्येन
कुडितव्याभ्याम्
कुडितव्यैः
ചതുർഥീ
कुडितव्याय
कुडितव्याभ्याम्
कुडितव्येभ्यः
പഞ്ചമീ
कुडितव्यात् / कुडितव्याद्
कुडितव्याभ्याम्
कुडितव्येभ्यः
ഷഷ്ഠീ
कुडितव्यस्य
कुडितव्ययोः
कुडितव्यानाम्
സപ്തമീ
कुडितव्ये
कुडितव्ययोः
कुडितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कुडितव्यः
कुडितव्यौ
कुडितव्याः
സംബോധന
कुडितव्य
कुडितव्यौ
कुडितव्याः
ദ്വിതീയാ
कुडितव्यम्
कुडितव्यौ
कुडितव्यान्
തൃതീയാ
कुडितव्येन
कुडितव्याभ्याम्
कुडितव्यैः
ചതുർഥീ
कुडितव्याय
कुडितव्याभ्याम्
कुडितव्येभ्यः
പഞ്ചമീ
कुडितव्यात् / कुडितव्याद्
कुडितव्याभ्याम्
कुडितव्येभ्यः
ഷഷ്ഠീ
कुडितव्यस्य
कुडितव्ययोः
कुडितव्यानाम्
സപ്തമീ
कुडितव्ये
कुडितव्ययोः
कुडितव्येषु


മറ്റുള്ളവ