कुडितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कुडितव्यः
कुडितव्यौ
कुडितव्याः
સંબોધન
कुडितव्य
कुडितव्यौ
कुडितव्याः
દ્વિતીયા
कुडितव्यम्
कुडितव्यौ
कुडितव्यान्
તૃતીયા
कुडितव्येन
कुडितव्याभ्याम्
कुडितव्यैः
ચતુર્થી
कुडितव्याय
कुडितव्याभ्याम्
कुडितव्येभ्यः
પંચમી
कुडितव्यात् / कुडितव्याद्
कुडितव्याभ्याम्
कुडितव्येभ्यः
ષષ્ઠી
कुडितव्यस्य
कुडितव्ययोः
कुडितव्यानाम्
સપ્તમી
कुडितव्ये
कुडितव्ययोः
कुडितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कुडितव्यः
कुडितव्यौ
कुडितव्याः
સંબોધન
कुडितव्य
कुडितव्यौ
कुडितव्याः
દ્વિતીયા
कुडितव्यम्
कुडितव्यौ
कुडितव्यान्
તૃતીયા
कुडितव्येन
कुडितव्याभ्याम्
कुडितव्यैः
ચતુર્થી
कुडितव्याय
कुडितव्याभ्याम्
कुडितव्येभ्यः
પંચમી
कुडितव्यात् / कुडितव्याद्
कुडितव्याभ्याम्
कुडितव्येभ्यः
ષષ્ઠી
कुडितव्यस्य
कुडितव्ययोः
कुडितव्यानाम्
સપ્તમી
कुडितव्ये
कुडितव्ययोः
कुडितव्येषु


અન્ય