कुचित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कुचितः
कुचितौ
कुचिताः
સંબોધન
कुचित
कुचितौ
कुचिताः
દ્વિતીયા
कुचितम्
कुचितौ
कुचितान्
તૃતીયા
कुचितेन
कुचिताभ्याम्
कुचितैः
ચતુર્થી
कुचिताय
कुचिताभ्याम्
कुचितेभ्यः
પંચમી
कुचितात् / कुचिताद्
कुचिताभ्याम्
कुचितेभ्यः
ષષ્ઠી
कुचितस्य
कुचितयोः
कुचितानाम्
સપ્તમી
कुचिते
कुचितयोः
कुचितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कुचितः
कुचितौ
कुचिताः
સંબોધન
कुचित
कुचितौ
कुचिताः
દ્વિતીયા
कुचितम्
कुचितौ
कुचितान्
તૃતીયા
कुचितेन
कुचिताभ्याम्
कुचितैः
ચતુર્થી
कुचिताय
कुचिताभ्याम्
कुचितेभ्यः
પંચમી
कुचितात् / कुचिताद्
कुचिताभ्याम्
कुचितेभ्यः
ષષ્ઠી
कुचितस्य
कुचितयोः
कुचितानाम्
સપ્તમી
कुचिते
कुचितयोः
कुचितेषु


અન્ય