कुचनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कुचनीयः
कुचनीयौ
कुचनीयाः
સંબોધન
कुचनीय
कुचनीयौ
कुचनीयाः
દ્વિતીયા
कुचनीयम्
कुचनीयौ
कुचनीयान्
તૃતીયા
कुचनीयेन
कुचनीयाभ्याम्
कुचनीयैः
ચતુર્થી
कुचनीयाय
कुचनीयाभ्याम्
कुचनीयेभ्यः
પંચમી
कुचनीयात् / कुचनीयाद्
कुचनीयाभ्याम्
कुचनीयेभ्यः
ષષ્ઠી
कुचनीयस्य
कुचनीययोः
कुचनीयानाम्
સપ્તમી
कुचनीये
कुचनीययोः
कुचनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कुचनीयः
कुचनीयौ
कुचनीयाः
સંબોધન
कुचनीय
कुचनीयौ
कुचनीयाः
દ્વિતીયા
कुचनीयम्
कुचनीयौ
कुचनीयान्
તૃતીયા
कुचनीयेन
कुचनीयाभ्याम्
कुचनीयैः
ચતુર્થી
कुचनीयाय
कुचनीयाभ्याम्
कुचनीयेभ्यः
પંચમી
कुचनीयात् / कुचनीयाद्
कुचनीयाभ्याम्
कुचनीयेभ्यः
ષષ્ઠી
कुचनीयस्य
कुचनीययोः
कुचनीयानाम्
સપ્તમી
कुचनीये
कुचनीययोः
कुचनीयेषु


અન્ય