कुक्कुट શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कुक्कुटः
कुक्कुटौ
कुक्कुटाः
સંબોધન
कुक्कुट
कुक्कुटौ
कुक्कुटाः
દ્વિતીયા
कुक्कुटम्
कुक्कुटौ
कुक्कुटान्
તૃતીયા
कुक्कुटेन
कुक्कुटाभ्याम्
कुक्कुटैः
ચતુર્થી
कुक्कुटाय
कुक्कुटाभ्याम्
कुक्कुटेभ्यः
પંચમી
कुक्कुटात् / कुक्कुटाद्
कुक्कुटाभ्याम्
कुक्कुटेभ्यः
ષષ્ઠી
कुक्कुटस्य
कुक्कुटयोः
कुक्कुटानाम्
સપ્તમી
कुक्कुटे
कुक्कुटयोः
कुक्कुटेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कुक्कुटः
कुक्कुटौ
कुक्कुटाः
સંબોધન
कुक्कुट
कुक्कुटौ
कुक्कुटाः
દ્વિતીયા
कुक्कुटम्
कुक्कुटौ
कुक्कुटान्
તૃતીયા
कुक्कुटेन
कुक्कुटाभ्याम्
कुक्कुटैः
ચતુર્થી
कुक्कुटाय
कुक्कुटाभ्याम्
कुक्कुटेभ्यः
પંચમી
कुक्कुटात् / कुक्कुटाद्
कुक्कुटाभ्याम्
कुक्कुटेभ्यः
ષષ્ઠી
कुक्कुटस्य
कुक्कुटयोः
कुक्कुटानाम्
સપ્તમી
कुक्कुटे
कुक्कुटयोः
कुक्कुटेषु


અન્ય