कुंशितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
कुंशितव्यः
कुंशितव्यौ
कुंशितव्याः
સંબોધન
कुंशितव्य
कुंशितव्यौ
कुंशितव्याः
દ્વિતીયા
कुंशितव्यम्
कुंशितव्यौ
कुंशितव्यान्
તૃતીયા
कुंशितव्येन
कुंशितव्याभ्याम्
कुंशितव्यैः
ચતુર્થી
कुंशितव्याय
कुंशितव्याभ्याम्
कुंशितव्येभ्यः
પંચમી
कुंशितव्यात् / कुंशितव्याद्
कुंशितव्याभ्याम्
कुंशितव्येभ्यः
ષષ્ઠી
कुंशितव्यस्य
कुंशितव्ययोः
कुंशितव्यानाम्
સપ્તમી
कुंशितव्ये
कुंशितव्ययोः
कुंशितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
कुंशितव्यः
कुंशितव्यौ
कुंशितव्याः
સંબોધન
कुंशितव्य
कुंशितव्यौ
कुंशितव्याः
દ્વિતીયા
कुंशितव्यम्
कुंशितव्यौ
कुंशितव्यान्
તૃતીયા
कुंशितव्येन
कुंशितव्याभ्याम्
कुंशितव्यैः
ચતુર્થી
कुंशितव्याय
कुंशितव्याभ्याम्
कुंशितव्येभ्यः
પંચમી
कुंशितव्यात् / कुंशितव्याद्
कुंशितव्याभ्याम्
कुंशितव्येभ्यः
ષષ્ઠી
कुंशितव्यस्य
कुंशितव्ययोः
कुंशितव्यानाम्
સપ્તમી
कुंशितव्ये
कुंशितव्ययोः
कुंशितव्येषु


અન્ય