कीर्ति ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कीर्तिः
कीर्ती
कीर्तयः
സംബോധന
कीर्ते
कीर्ती
कीर्तयः
ദ്വിതീയാ
कीर्तिम्
कीर्ती
कीर्तीः
തൃതീയാ
कीर्त्या
कीर्तिभ्याम्
कीर्तिभिः
ചതുർഥീ
कीर्त्यै / कीर्तये
कीर्तिभ्याम्
कीर्तिभ्यः
പഞ്ചമീ
कीर्त्याः / कीर्तेः
कीर्तिभ्याम्
कीर्तिभ्यः
ഷഷ്ഠീ
कीर्त्याः / कीर्तेः
कीर्त्योः
कीर्तीनाम्
സപ്തമീ
कीर्त्याम् / कीर्तौ
कीर्त्योः
कीर्तिषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कीर्तिः
कीर्ती
कीर्तयः
സംബോധന
कीर्ते
कीर्ती
कीर्तयः
ദ്വിതീയാ
कीर्तिम्
कीर्ती
कीर्तीः
തൃതീയാ
कीर्त्या
कीर्तिभ्याम्
कीर्तिभिः
ചതുർഥീ
कीर्त्यै / कीर्तये
कीर्तिभ्याम्
कीर्तिभ्यः
പഞ്ചമീ
कीर्त्याः / कीर्तेः
कीर्तिभ्याम्
कीर्तिभ्यः
ഷഷ്ഠീ
कीर्त्याः / कीर्तेः
कीर्त्योः
कीर्तीनाम्
സപ്തമീ
कीर्त्याम् / कीर्तौ
कीर्त्योः
कीर्तिषु